Navnath Stotra 2025 Update : श्री नवनाथ स्तोत्र
Navnath Stotra 2025 Update : नमस्कार वाचकहो, आज आपण या लेखाच्या माध्यमातून नवनाथ स्तोत्राचा पाठ पाहणार आहोत. Navnath Stotra श्री दत्तगुरु संप्रदायातील नवनाथांचे वंदन आणि आवाहन करण्यासाठी श्री नवनाथ स्तोत्राचा पाठ केला जातो.
श्री नवनाथ स्तोत्र
Navnath Stotra
॥ नवयोगीन्द्रनाथस्तोत्रम् ॥
वन्दे श्रीभगवद्रूपं कविं योगीन्द्रसंज्ञकम् ।
मच्छेन्द्रनाथं श्रीदत्तशिष्येन्द्रनवनाथकम् ॥१॥
वन्देहं भगवद्रूपं हरिं गोरक्षसंज्ञकम् ।
नाथं द्वितीयं मच्छेन्द्रशिष्येन्द्रं द्वैतवर्जितम् ॥२॥
वन्दे जालन्धरं नाथं योगीन्द्रं चान्तरिक्षकम् ।
तच्छिष्यं कानिफं वन्दे प्रबुद्धं बुद्धिनायकम् ॥३॥
वन्देहं चर्पटीनाथं पिप्पलायनसंज्ञकम् ।
आविर्होत्रं च योगीन्द्रनागनाथं नमाम्यहम् ॥४॥
नमो भर्तरीनाथाय योगीन्द्रद्रुमिलाय च ।
नमो रेवणसिद्धाय चमसाय च योगिने ॥५॥
नमो गहिनीनाथाय करभाजनयोगिने ।
प्रणमामि श्रीनिव्रुत्तिनाथं ज्ञानेश्वरं तथा ॥६॥
सोपानं मुक्तिजननीं दत्तछात्रपरम्पराम् ।
वन्दे दत्तगुरुं वासुदेवं गुरुपरात्परम् ॥७॥
योगिराजावतारं तं योगज्ञानाब्धिनाविकम् ।
मूलप्रकृतिकविष्ण्वीशावतारा: पान्तु न: सदा ॥८॥
इति नवयोगीन्द्रस्तोत्रम्