Vyankatesh Stotra Sanskrit 2024 : व्यंकटेश स्तोत्र संस्कृत

Vyankatesh Stotra Sanskrit 2024 : व्यंकटेश स्तोत्र संस्कृत

Vyankatesh Stotra Sanskrit 2024 आज आपण व्यंकटेश स्तोत्र संस्कृत मधून बघणार आहोत. व्यंकटेश स्तोत्र हे संस्कृत मधील विष्णू स्तोत्र आहे. भगवान विष्णू हे व्यंकटेश म्हणून ओळखले जातात. श्री वेंकटेश स्तोत्र मध्ये विष्णूची भरपूर नावे आहेत. या स्तोत्रांमध्ये व्यंकटेशाचे पूर्ण वर्णन केलेले आहे. असे म्हणतात की जो व्यंकटेश स्तोत्राचे पठण करतो त्याला आनंद, आरोग्य, संपत्ती लाभते त्याच्या सर्व मनोकामना पूर्ण होतात. Vyankatesh Stotra Sanskrit

॥ व्यंकटेश स्तोत्र ॥

व्यंकटेशो वासुदेवः प्रद्युम्नोऽमितविक्रमः ।
सङ्कर्षणोऽनिरुद्धश्च शेषाद्रिपतिरेव च ॥ १॥

जनार्दनः पद्मनाभो व्यंकटाचलवासनः ।
सृष्टिकर्ता जगन्नाथो माधवो भक्तवत्सलः ॥ २॥

गोविन्दो गोपतिः कृष्णः केशवो गरुडध्वजः ।
वराहो वामनश्चैव नारायण अधोक्षजः ॥ ३॥

श्रीधरः पुण्डरीकाक्षः सर्वदेवस्तुतो हरिः ।
श्रीनृसिंहो महासिंहः सूत्राकारः पुरातनः ॥ ४॥

रमानाथो महीभर्ता भूधरः पुरुषोत्तमः ।
चोळपुत्रप्रियः शान्तो ब्रह्मादीनां वरप्रदः ॥ ५॥

श्रीनिधिः सर्वभूतानां भयकृद्भयनाशनः ।
श्रीरामो रामभद्रश्च भवबन्धैकमोचकः ॥ ६॥

भूतावासो गिरावासः श्रीनिवासः श्रियःपतिः ।
अच्युतानन्तगोविन्दो विष्णुर्वेङ्कटनायकः ॥ ७॥

सर्वदेवैकशरणं सर्वदेवैकदैवतम् ।
समस्तदेवकवचं सर्वदेवशिखामणिः ॥ ८॥

इतीदं कीर्तितं यस्य विष्णोरमिततेजसः ।
त्रिकाले यः पठेन्नित्यं पापं तस्य न विद्यते ॥ ९॥

राजद्वारे पठेद्घोरे सङ्ग्रामे रिपुसङ्कटे ।
भूतसर्पपिशाचादिभयं नास्ति कदाचन ॥ १०॥

अपुत्रो लभते पुत्रान् निर्धनो धनवान् भवेत् ।
रोगार्तो मुच्यते रोगाद् बद्धो मुच्येत बन्धनात् ॥ ११॥

यद्यदिष्टतमं लोके तत्तत्प्राप्नोत्यसंशयः ।
ऐश्वर्यं राजसम्मानं भक्तिमुक्तिफलप्रदम् ॥ १२॥

विष्णोर्लोकैकसोपानं सर्वदुःखैकनाशनम् ।
सर्वैश्वर्यप्रदं नॄणां सर्वमङ्गलकारकम् ॥ १३॥

मायावी परमानन्दं त्यक्त्वा व्यंकण्ठमुत्तमम् ।
स्वामिपुष्करिणीतीरे रमया सह मोदते ॥ १४॥

कल्याणाद्भुतगात्राय कामितार्थप्रदायिने ।
श्रीमदव्यंकटनाथाय श्रीनिवासाय ते नमः ॥ १५॥

व्यंकटाद्रिसमं स्थानं ब्रह्माण्डे नास्ति किञ्चन ।
व्यंकटेशसमो देवो न भूतो न भविष्यति ॥ १६॥

॥ इति ब्रह्माण्डपुराणे ब्रह्मनारदसंवादे श्रीवेङ्कटेशस्तोत्रं सम्पूर्णम् ॥

माहुर देवीची माहिती

देवाजवळ दिवा का लावावा

श्री स्वामी समर्थ तारक मंत्र मराठी

श्री गजानन महाराज बावन्नी

श्री दत्त पंचपदी

आमचा लेख तुम्हाला आवडला असल्यास या पेजला नक्की फॉलो करा. Please Follow on Google News https://news.google.com/publications/CAAqBwgKMMi3rQww1be5BA