Durga Saptashati Adhyay 1 to 13 : श्री दुर्गा सप्तशती पाठ अध्याय 1 ते 13

Durga Saptashati Adhyay 1 to 13 : दुर्गा-सप्तशती पाठ

Durga Saptashati Adhyay 1 to 13 : देशभरामध्ये गणपती उत्सव मोठ्या उत्साहाने साजरा झाला. आता सर्वांना वेध लागले आहेत ते नवरात्र उत्सवाचे…

Durga Saptashati Path pdf नवरात्र उत्सवही देशभरामध्ये मोठ्या उत्साहाने साजरा केला जातो. आजपासून नवरात्र उत्सवाला सुरुवात होत आहे.

Durga Saptashati Path Marathi या नवरात्र उत्सवामध्ये श्रीदुर्गा सप्तशती अध्यायाला खूप महत्त्व आहे. या नवरात्र उत्सवामध्ये सप्तशतीचे 13 अध्याय पठण केल्याने आपल्या मनातील इच्छा पूर्ण होतात असे मानले जाते.

Durga Saptashati Path या नवरात्र उत्सवात सप्तशतीचे 13 अध्याय तुम्हीही वाचून आपली मनातील इच्छा पूर्ण करण्यासाठी या अध्यायाचे पठण करू शकता.

Durga Saptashati हे अध्याय कुठे मिळतील तर तुम्हाला आपल्या या वेबसाईटवर एकाच ठिकाणी तेरा अध्याय वाचायला मिळतील. Durga Saptashati pdf marathi

श्री दुर्गा सप्तशती पाठ अध्याय 1

Durga Saptashati Adhyay 1 to 13

अथ श्रीदुर्गासप्तशती
प्रथमोऽध्याय:
प्रथमचरित्र
ॐ प्रथमचरित्रस्य ब्रह्मा ऋषि: महाकाली देवता गायत्री छंद: नंदाशक्ति: रक्तदन्तिकाबीजम् अग्नितत्त्वतम् ऋग्वेद:स्वरूपम् श्री महाकालीप्रीत्यर्थे प्रथमचरित्र जपे विनियोग: ।

ध्यानम्
खड्‌गं चक्रगदेषुचापपरिघाच्छूलं भुशुण्डीं शिर:
शङ्खं संदधतीं करौस्त्रिनयनां सर्वाड्गभूषावृताम् ।
नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां
यामस्तौत्स्वपिते हरौ कमलजो हन्‍तुं मधुं कैटभम् ॥ पुढे वाचा

श्री दुर्गा सप्तशती पाठ अध्याय 2

द्वितीयोऽध्याय:
मध्यमचरित्र
ध्यानम्
ॐ अक्षस्रक्‌परशुं गदेषुकुलिशं पद्‌मं धनुष्कुण्डिकां

दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् ।
शूल पाशसुदर्शने च दधतीं हस्तै: प्रसन्नाननां
सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ॥
‘ॐ र्‍हिं’ ऋषिरुवाच ॥१॥
देवासुरमभुद्युद्धं पूर्णमब्दशतं पुरा ।
महिषेऽसुराणामधिपे देवानां च पुरन्दरे ॥२॥
तत्रासुरैर्महावीर्यैर्देवसैन्यं पराजितम् ।
जित्वा च सकलान् देवानिन्द्रोऽभून्महिषासुर: ॥३॥
तत: पराजिता देवा: पद्‌मयोनिं प्रजापतिम् ।
पुरस्कृत्य गतास्तत्र यत्रेशगरुडध्वजौ ॥४॥
यथावृत्तं तयोस्तद्वन्महिषासुरचेष्टितम् ।
त्रिदशा: कथयामासुर्देवाभिभवविस्तरम् ॥५॥ पुढे वाचा

श्री दुर्गा सप्तशती पाठ अध्याय 3

तृतीयोऽध्याय:
ध्यानम्
ॐ उद्य्दभानुसहस्रकान्तिमरुणक्षौमां शिरोमालिकां
रक्तालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम् ।

हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्वक्त्रारविन्दश्रियं
देवीं बद्धहिमांशुरत्‍नमुकुटां वन्देऽरविन्दस्थिताम् ॥
‘ॐ’ ऋषिउवाच ॥१॥
निहन्यमानं तत्सैन्यमवलोक्य महासुर: ।
सेनानीश्‍चिक्षुर: कोपाद्ययौ योद्‍धुमथाम्बिकाम् ॥२॥
स देवीं शरवर्षेण ववर्ष समरेऽसुर: ।
यथा मेरुगिरे: श्रृङ्‌गं तोयवर्षेण तोयद: ॥३॥
तस्यच्छित्त्वा ततो देवी लीलयैव शरोत्करान् ।
जघान तुरगान् बाणैर्यन्तारं चैव वाजिनाम् ॥४॥
चिच्छेद च धनु: सद्यो ध्वजं चातिसमुच्छ्रितम् ।
विव्याध चैव गात्रेषु छिन्नधन्वानमाशुगै: ॥५॥ पुढे वाचा

श्री दुर्गा सप्तशती पाठ अध्याय 4

चतुर्थोऽध्याय:
ध्यानम्
ॐ कालाभ्राभां कटाक्षैर्रिकुलभयदां मौलिबद्धेन्दुरेखां

शड्‌खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम् ।
सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं
ध्यायेद् दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धकामै: ॥
‘ॐ’ ऋषिरुवाच ॥१॥
शक्रादय: सुरगणा निहतेऽतिवीर्ये
तस्मिन्दुरात्मनि सुरारिबले च देव्या ।
तां तुष्टुवु: प्रणतिनम्रशिरोधरांसा
वाग्भि: प्रहर्षपुलकोद्‌गमचारुदेहा: ॥२॥
देव्या यया ततमिदं जगदात्मशक्त्या
निश्‍शेषदेवगणशक्तिसमूहमूर्त्या ।
तामम्बिकामखिलदेवमहर्षिपूज्यां
भक्त्या नता: स्म विदधातु शुभानि सा न: ॥३॥
यस्या: प्रभावमतुलं भगवाननन्तो
ब्रह्मा हरश्‍च न हि वक्तुमलं बलं च ।
सा चण्डिकाखिलजगत्परिपालनाय
नाशाय चाशुभभयस्य मतिं करोतु ॥४॥
या श्री. स्वयं सुकृतिनां भवनेष्वलक्ष्मी:
पापात्मनां कृतधियां ह्रदयेषु बुद्धि: ।
श्रद्धा सतां कुलजनप्रभवस्य लज्जा
तां त्वां नता: स्म परिपालय देवि विश्‍वम् ॥५॥ पुढे वाचा

श्री दुर्गा सप्तशती पाठ अध्याय 5

पञ्चमोऽध्याय:
उत्तरचरित्र
ध्यानम्
ॐ घण्टाशूलहलानि शङ्‌खमुसले चक्रं धनु: सायकं

हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम् ।
गौरीदेहसमुद्‌भवां त्रिजगतामाधारभूतां महा-
पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम् ॥
‘ॐ क्लीं’ ऋषिरुवाच ॥१॥
पुरा शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपते: ।
त्रैलोक्यं यज्ञभागाश्‍च ह्रता मदबलाश्रयात् ॥२॥
तावेव सूर्यतां तद्वदधिकारं तथैन्दवम् ।
कौबेरमथ याम्यं च चक्राते वरुणस्य च ॥३॥
तावेव पवनर्द्धिं च चक्रतुर्वह्‌निकर्म च ।
ततो देवा विनिर्धूता भ्रष्टराज्या: पराजिता: ॥४॥
ह्रताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृता :।
महासुराभ्यां तां देवीं संस्मरन्त्यपराजिताम् ॥५॥ पुढे वाचा

श्री दुर्गा सप्तशती पाठ अध्याय 6

षष्ठोऽध्याय:
ध्यानम्
ॐ नागाधीश्‍वरविष्टरां फणिफणोत्तंसोरुरत्‍नावली-
भास्वद्देहलतां दिवाकरनिभां नेत्रत्रयोद्‌भासिताम् ।

मालाकुम्भकपालनीरजकरां चन्द्रार्धचूडां परां
सर्वज्ञेश्‍वरभैरवाङ्‌कनिलयां पद्‌मावतीं चिन्तये ॥
‘ॐ’ ऋषिरुवाच ॥१॥
इत्याकर्ण्य वचो देव्या: स दूतोऽमर्षपूरित: ।
समाचष्ट समागम्य दैत्यराजाय विस्तरात् ॥२॥
तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराट् तत: ।
सक्रोध: प्राह दैत्यानामधिपं धूम्रलोचनम् ॥३॥
हे धूम्रलोचनाशु त्वं स्वसैन्यपरिवारित: ।
तामानय बलाद् दुष्टां केशकर्षणविह्‌वलाम् ॥४॥
तत्परित्राणद: कश्‍चिद्यदि वोत्तिष्ठतेऽपर: ।
स हन्तव्योऽमरो वापि यक्षो गन्धर्व एव वा ॥५॥ पुढे वाचा

श्री दुर्गा सप्तशती पाठ अध्याय 7

सप्तमोऽध्याय:
ध्यानम्
ॐ ध्यायेयं रत्‍नपीठे शुककलपठितं श्रृण्वतीं श्यामलाङ्‌गीं

न्यस्तैकाङ्‌घ्रिंसरोजे शशिशकलधरां वल्लकीं वादयन्तीम् ।
कह्राराबद्धमालां नियमितविलसच्चोलिकां रक्तवस्त्रां
मातङ्‌गीं शङ्‍खपात्रां मधुरमधुमदां चित्रकोद्‌भासिभालाम् ॥
‘ॐ’ ऋषिरुवाच ॥१॥
आज्ञप्तास्ते ततो दैत्याश्चण्डमुण्डपुरोगमा: ।
चतुरङ्‍गबलोपेता ययुरभ्युद्यतायुधा: ॥२॥
ददृशुस्ते ततो देवीमीषद्धासां व्यवस्थिताम् ।
सिंहस्योपरि शैलेन्द्रश्रृङ्‌गे महति काञ्चने ॥३॥
ते दृष्ट्‌वा तां समादातुमुद्यमं चक्रुरुद्यता: ।
आकृष्टचापासिधरास्तथान्ये तत्समीपगा: ॥४॥
तत: कोपं चकारोच्चैरम्बिका तानरीन् प्रति ।
कोपेन चास्या वदनं मषीवर्णमभूत्तदा ॥५॥ पुढे वाचा

श्री दुर्गा सप्तशती पाठ अध्याय 8

अष्टमोऽध्याय:
ध्यानम्
ॐ अरुणां करुणातरङ्‌गिताक्षीं धृतपाशाङ्‌कुशबाणचापहस्ताम् ।

अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम् ॥
ॐ ऋषिरुवाच ॥१॥
चण्डे च निहते दैत्ये मुण्डे च विनिपातिते ।
बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वर: ॥२॥
तत: कोपपराधीनचेता: शुम्भ: प्रतापवान् ।
उद्योगं सर्वसैन्यानां दैत्यानामादिदेश ह ॥३॥
अद्य सर्वबलैर्दैत्या: षडशीतिरुदायुधा: ।
कम्बूनां चतुरशीतिर्निर्यान्तु स्वबलैर्वृता: ॥४॥
कोटिवीर्याणि पंचाशद्सुराणां कुलानि वै ।
शतं कुलानि धौम्राणां निर्गच्छन्तु ममाज्ञया ॥५॥ पुढे वाचा

श्री दुर्गा सप्तशती पाठ अध्याय 9

नवमोऽध्याय:
ध्यानम्
ॐ बन्धूककाञ्चननिभं रुचिराक्षमालां
पाशाङ्कुशौ च वरदां निजबाहुदण्डै: ।

बिभ्राणमिन्दुशकलाभरणं त्रिनेत्र-
मर्धाम्बिकेशमनिशं वपुराश्रयामि ॥
‘ॐ’ राजोवाच ॥१॥
विचित्रमिदमाख्यातं भगवन् भवता मम ।
देव्याश्र्चरितमाहात्म्यं रक्तबीजवधाश्रितम् ॥२॥
भूयश्‍चेच्छाम्यहं श्रोतुं रक्तबीजे निपातिते ।
चकार शुम्भो यत्कर्म निशुम्भश्‍चातिकोपन: ॥३॥
ऋषिरुवाच ॥४॥
चकार कोपमतुलं रक्तबीजे निपातिते ।
शुम्भासुरो निशुम्भश्‍च हतेष्वन्येषु चाहवे ॥५॥ पुढे वाचा

श्री दुर्गा सप्तशती पाठ अध्याय 10

दशमोऽध्याय:
ध्यानम्
‘ॐ’ उत्तप्तहेमरुचिरां रविचन्द्रवन्हि नेत्रा
शनुश्शरयुता- ङ्‌कुशपाशशूलम् ।

रम्यैर्भुजैश्‍च दधतीं शिवशक्तिरूपां
कामेश्वरीं ह्रदि भजामि धृतेन्दुलेखाम् ॥
‘ॐ’ ऋषिरुवाच ॥१॥
निशुम्भं निहतं दृष्ट्‌वा भ्रातरं प्राणसम्मितम् ।
हन्यमानं बलं चैव शुम्भ: क्रुद्धोऽब्रवीद्वच: ॥२॥
बलावलेपाद् दुष्टे त्वं मा दुर्गे गर्वमावह ।
अन्यासां बलमाश्रित्य युद्ध्यसे यातिमानिनी ॥३॥
देव्युवाच ॥४॥
एकैवाहं जगत्यत्र द्वितीया का ममापरा ।
पश्यैता दुष्ट मय्येव विशन्त्यो मद्विभूतय: ॥५॥ पुढे वाचा

श्री दुर्गा सप्तशती पाठ अध्याय 11

एकादशोऽध्याय:
ध्यानम्
ॐ बालरविद्युतिमिन्दुकिरीटां तुङ्‌गंकुचांनयनत्रययुक्‍ताम् ।

स्मेरमुखीं वरदाङ्‌कुशपाशाभीतिकरां प्रभजे भुवनेशीम् ॥
‘ॐ’ ऋषिरुवाच॥१॥
देव्या हते तत्र महासुरेन्द्रे
सेन्द्रा: सुरा वन्हि पुरोगमास्ताम् ।
कात्यायनीं तुष्टुवुरिष्टलाभाद्
विकाशिवक्त्राब्जविकाशिताशा: ॥२॥
देवि प्रपन्नार्तिहरे प्रसीद
प्रसीद मातर्जगतोऽखिलस्य ।
प्रसीद विश्वेश्‍वरी पाहि विश्वं
त्वमीश्वरी देवि चराचरस्य ॥३॥
आधारभूता जगतस्त्वमेका
महीस्वरूपेण यत: स्थितासि ।
अपां स्वरूपस्थितया त्वयैत-
दाप्यायते कृत्स्नमलङ्‌घ्यवीर्ये ॥४॥
त्वं वैष्णवी शक्तिरनन्तवीर्या
विश्‍वस्य बीजं परमासि माया ।
सम्मोहितं देवि समस्तमेतत्
त्वं वै प्रसन्ना भुवि मुक्‍तिहेतु: ॥५॥ पुढे वाचा

श्री दुर्गा सप्तशती पाठ अध्याय 12

द्वादशोऽध्याय:
ध्यानम्
ॐ विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां
कन्याभि: करवालखेटविलसद्धस्ताभिरासेविताम् ।

हस्तैश्‍चक्रगदासिखेटविशिखांश्‍चापं गुणं तर्जनीं
बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥
‘ॐ’ देव्युवाच ॥१॥
एभि: स्तवैश्च मां नित्यं स्तोष्यते य: समाहित: ।
तस्याहं सकलां बाधां नाशयिष्याम्यसंशयम् ॥२॥
मधुकैटभनाशं च महिषासुरघातनम् ।
कीर्तयिष्यन्ति ये तद्वद् वधं शुम्भनिशुम्भयो: ॥३॥
अष्टम्यां च चतुर्दश्यां नवम्यां चैकचेतस: ।
श्रोष्यन्ति चैव ये भक्त्या मम माहात्म्यमुत्तमम् ॥४॥
न तेषां दुष्कृतं किंचिद् दुष्कृतोत्था न चापद: ।
भविष्यति न दारिद्र्यं न चैवेष्टवियोजनम् ॥५॥ पुढे वाचा

श्री दुर्गा सप्तशती पाठ अध्याय 13

त्रयोदशोऽध्याय:
ध्यानम्
ॐ बालार्कण्डलाभासां चतुर्बाहुं त्रिलोचनाम् ।
पाशाङ्‌कुशवराभीतीर्धारयन्तीं शिवां भजे ।

‘ॐ’ ऋषिरुवाच ॥१॥
एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम् ।
एवंप्रभावा सा देवी ययेदं धार्यते जगत् ॥२॥
विद्या तथैव क्रियते भगवद्विष्णुमायया ।
तया त्वमेष वैश्‍यश्‍च तथैवान्ये विवेकिन:॥३॥
मोह्यन्ते मोहिताश्‍चैव मोहमेष्यन्ति चापरे ।
तामुपैहि महाराज शरणं परमेश्‍वरीम् ॥४॥
आराधिता सैव नृणां भोगस्वर्गापवर्गदा ॥५॥ पुढे वाचा